bhairav kavach Secrets

Wiki Article

  

लज्जायुग्मं वह्निजाया स तु राजेश्वरो महान् ॥ १३॥

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः । 

ದೇವೇಶಿ ದೇಹರಕ್ಷಾರ್ಥಂ ಕಾರಣಂ ಕಥ್ಯತಾಂ ಧ್ರುವಮ್

ॐ श्मशानस्थो महारुद्रो महाकालो दिगम्बरः ।

 

एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् ॥ ३॥

मियन्ते साधका येन विना श्मशानभूमिषु।

न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥ २८॥

दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि

भीषणो भैरवः पातु website उत्तरस्यां तु सर्वदा ।

Your browser isn’t supported any longer. Update it to find the best YouTube experience and our newest functions. Learn more

न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

Report this wiki page